All verses of Sri Vishnu Sahasranam Stotram in English with Rudrashaap vimochan vidhi & viniyog

Shri Vishnu Sahasranaam Stotram in English(Note Shri = Sri. Some people spell the salutation with an ‘h’ some people spell it without ‘h’). The transliteration in English will help in pronunciation for those who are not very comfortable in Sanskrit.

Shri Vishnu Sahasranam Stotram lyrics in English

sri vishnu sahasranam stotram english Sri Vishnu Sahasranam in English
sri-vishnu-sahasranam-stotram-english

Shri Vishnu Sahasranaam in English

It starts with the salutation & praise of Lord Shri Hari Vishnu who is also known as Vasudev.

Om namo bhagavate Vasudevaaya!!!

Rudra shaap vimochan or shraap vimochan vidhi

We need to start with the following verses first before we start reciting Shri Vishnu Sahasranaam stotram.

Ath Rudrashaap Vimochan Vidhi

Om Asya Shri Vishnor divya sahasranaamnaan rudra shaap vimochan mantrasya Mahadev Rishih . Anushtup Chhandah. Shri Rudraanu Grah Shaktir Devta. Sureshah sharanam sharmeti beejam. Ananto hut bhug bhokteti shaktih. Sureshwaraah yeti keelkam. Rudra shaap Vimochane viniyogah.

Ath Karanyaasah

Om Kleem Hraam Angushthaabhyaam namah. (while reciting these you need to touch those body parts)

om kleem hreem tarjanibhyaam namah

om kleem hrum madhya maabhyaam namah

om kleem hraim anamikabhyam namah

om kleem hraum kanishthi kabhyaam namah

om kleem hrah kartak karprushthaabhyaam namah

Iti karanyaasah

Ath Shadanganyaasah

om kleem hraam hridayaay namah (while reciting these you need to touch those body parts)

om kleem hreem shirse swaha

om kleem hrum shikhaaye vashat

om kleem hraim kavachaay hum

om kleem hraum netra trayaay vaushat

om kleem hrah astraay phat

Iti Shadanga nyaasah

Ath Dhyaanam

Om Kleem Hraam Hreem Hrum Hraim Hraum Hrah Swaahaa(chant this mantra 11 or 100 times & sprinkle some water then pray with the below mantra)

Tamaal Shyaamal Tanum Peet Kausheya Vaasasam. Varna Murtimayam Devam Dhyaayen Narayanam Vibhum.

Ath Shri Vishnor Divya naamastavasya Rudra shaap vimochanam bhavatu.

ITI RUDRASHAAP VIMOCHAN VIDHIH

Shri Mahabharat antargat

Shri Vishnu Sahasranaam Stotram

Yasya Smaran Maatren Janma Sansaar Bandhanaat. Vimuchyate Namastasmai Vishnave Prabhvishnave.

Namah Samast Bhootaanaam Aadi bhootaay. bhoobhrate. Anek roop roopaay Vishnave Prabhvishnave.

Vaishampaayan Uvaach

Shrutva Dharmaa Sheshen Paavanaani cha sarvashah | Yudhishthirah Shantanavam Punarevaabhyabhaashat. – ||1||

Yudhishthir Uvaach

Kimekam Daivatam Loke Kim Vaapyekam Paraayanam | Stuvantah kam kamarchantah praapnuyurmaanvah shubham. – || 2 ||

Ko Dharmah Sarva Dharmaanaam Bhavatah parmo matah | kim japanam uchyate jantur janm sansaar bandhanaat. – || 3 ||

Bheeshm Uvaach

Jagat Prabhum Dev devam anantam purushottamam | Stuvannaam Sahasren Purushah Satatotthitah. – || 4 ||

Tamev Chaarcha yannityam bhaktya purusham vyayam | Dhyaayan stuvannamasyanshch yajmaanastameva cha. – || 5 ||

Anaadi nidhanam Vishnum Sarva Loka Maheshwaram | Lokaadhyaksham stuvannityam sarv dukhatugo bhavet – || 6 ||

Brahmanyam Sarva Dharmagyam Lokaanaam Keerti Vardhanam | Loknatham Mahadbhootam Sarva bhoot bhavodbhavam – || 7 ||

Ash me sarv dharmaanaam dharmo adhiktamo matah | yadbhaktya pundari kaaksham stavairar chennarah sadaa. – || 8 ||

Paramam yo mahattejah paramam yo mahattapah | Paramam Yo Mahad Brahm Paramam yah paraayanam- || 9 ||

Pavitranaam pavitram yo mangalaanam cha mangalam | Daivatam devtanaam cha bhootaanaam yo avyayah pita. – || 10 ||

yatah sarvaani bhootani bhavantyaadi yugaagame | yasminshch pralayam yaanti punarev yugakshaye. – || 11 ||

tasya lokpradhaanasya jagannaathasya bhoopate | Vishnor naam sahasram me shranu paapa bhayaa paham. – || 12 ||

Yaani namani vikhyaatani mahaatmanah | Rishibhih pari geetani taani vakshyaami bhootaye. – || 13 ||

om vishvaṁ viṣhnur vaṣhaṭkāro bhūta-bhavya-bhavata-prabhuḥ ।
bhūta-kṛad bhūta-bhrad bhāvo bhūtātmā bhūtabhāvanaḥ ।। 14 ।।

pootaatmaa paramatmā cha muktānāṁ parama gatiḥ।
avyayaḥ puruṣhah sākṣhī kṣhetragyo akṣhara eva cha ।। 15 ।।

yogo yoga-vidaaṁ netā pradhān-puruṣheshvaraḥ ।
narasiṁha-vapuḥ shriman keshavaḥ puruṣhottamaḥ ।। 16 ।।

sarvaḥ sharvaḥ shivaḥ sthāṇur bhūtādir nidhir vyayaḥ ।
sambhavo bhavano bharta prabhavaḥ prabhur ishvaraḥ ।। 17 ।।

svayambhūḥ shaṁbhur aadityah puṣhkaraaksho mahaasvanah ।
anaadi-nidhano dhaataa vidhata dhaaturuttamaḥ ।। 18 ।।

aprameyo hṛashikeshaḥ padmanaabho amara prabhuḥ ।
vishvakarmā manustvaṣhṭa sthavishthah sthaviro dhruvaḥ ।। 19 ।।

agraahyah shaashvatah krishno lohitakshah pratardanaḥ ।
prabhūtaḥ strikakub-dhaam pavitram mangalam param ।। 20 ।।

ishaanah praaṇadaḥ praaṇo jyeshthah sresthaḥ prajaapatih ।
hiraṇyagarbho bhugarbho maadhavo madhusudanah ।। 21 ।।

ishvaro vikrami dhanvi medhavi vikramaḥ kramaḥ ।
anuttamo duradharshah kṛatagyah kṛtir aatmavaan ।। 22 ।।

sureshah sharanam sharma vishva-retaaḥ prajaabhavah ।
ahaḥ samvatsaro vyaalah pratyayaḥ sarvadarshanah ।। 23 ।।

ajah sarveshvaraḥ siddhah siddhiḥ sarvaadir achyutah ।
vṛishaakapir ameyaatmaa sarva-yoga-viniḥsṛataḥ ।। 24 ।।

vasuḥ vasumanāḥ satyaḥ samātmā saṁmitaḥ samaḥ ।
amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ ।। 25 ।।

rudro bahu-shiraa babhruḥ vishvayonih shuchi-shravaah ।
amṛataḥ shaashvatah sthaaṇur varaaroho mahaatapaah ।। 26 ।।

sarvagah sarvavid-bhaanur vishvakaseno janaardanah ।
vedo vedavid-vyango vedaango vedaavit kaviḥ ।। 27 ।।

lokaadhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛataakṛataḥ ।
chaturaatmaa chaturvyuhaḥ chaturdanṣhṭrasḥ chaturbhujaḥ ।। 28 ।।

bhraajiṣhṇur bhojanam bhoktā sahishnur jagadādijaḥ ।
anagho vijayo jetaa vishvayonih punarvasuḥ ।। 29 ।।

upendro vaamanah praanshur amoghaḥ shuchir urjitaḥ ।
atindraḥ sangrahah sargo dhrataatmaa niyamo yamaḥ ।। 30 ।।

vedyo vaidyah sadaayogi veerahaa maadhavo madhuḥ।
ati-indriyo mahaamaayo mahotsaaho mahaabalah ।। 31 ।।

mahaa buddhir mahaa veeryo mahaashaktir mahaadyutiḥ।
anirdeshya-vapuḥ shrimaan ameyaatmaa mahaadri-dhrak ।। 32 ।।

maheshvaaso mahirbhartaa shrinivaasah sataṁ gatiḥ ।
aniruddhaḥ suranando govindo govidaam-patiḥ ।। 33 ।।

marichir damano hansaḥ suparṇo bhujagottamaḥ ।
hiranyanaabhah sutapaah padmanaabhah prajaapatih ।। 34 ।।

amrityuh sarvadṛak sinhaḥ sandhaataa sandhimaan sthiraḥ ।
ajo durmarshanah shaastaa vishrutatma suraarihaa ।। 35 ।।

gurur gurutamo dhaam satyaḥ satyaparaakramaḥ ।
nimiṣho-a-nimiṣhaḥ sragvi vaachaspati rudaardhīḥ ।। 36 ।।

agraṇīḥ grāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ ।
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt ।। 37 ।।

āvartano nivṛttātmā saṁvṛtaḥ saṁpramardanaḥ ।
ahaḥ saṁvartako vahniḥ anilo dharaṇīdharaḥ ।। 38 ।।

suprasādah prasannātmā viśvadhṛk-viśvabhuk-vibhuḥ |
satkartā sakṛtaḥ sādhuḥ jahnuḥ-nārāyaṇo naraḥ || 39 ||

asaṅkhyeyo-aprameyātmā viśiṣṭaḥ śiṣṭa-kṛt-śuciḥ |
siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhisādhanaḥ || 40 ||

vṛṣāhī vṛṣabho viṣṇuḥ vṛṣaparvā vṛṣodaraḥ |
vardhano vardhamānaśca viviktaḥ śruti-sāgaraḥ || 41 ||

subhujo durdharo vāgmī mahendro vasudo vasuḥ |
naika-rūpo bṛhad-rūpaḥ śipiviṣṭaḥ prakāśanaḥ || 42 ||

ojaḥ tejo-dyutidharaḥ prakāśātmā pratāpanaḥ |
ṛddhaḥ spaṣṭākṣaro mantraḥ candrāṃśuḥ bhāskara-dyutiḥ || 43 ||

amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ |
auṣadhaṃ jagataḥ setuḥ satya-dharma-parākramaḥ || 44 ||

bhūta-bhavya-bhavat-nāthaḥ pavanaḥ pāvano-analaḥ |
kāmahā kāmakṛt-kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ || 45 ||

yugādi-kṛt yugāvarto naikamāyo mahāśanaḥ |
adṛśyo vyaktarūpaśca sahasrajit-anantajit || 46 ||

iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śikhāṇḍī nahuṣo vṛṣaḥ |
krodhahā krodhakṛt kartā viśvabāhuḥ mahīdaraḥ || 47 ||

acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujah |
apām nidhiradhiṣṭhānam apramattaḥ pratiṣṭhitaḥ || 48 ||

skandaḥ skanda-dharo dhuryo varado vāyuvāhanaḥ |
vāsudevo bṛhad bhānuḥ ādidevaḥ puraṃdaraḥ || 49 ||

aśokaḥ tāraṇaḥ tāraḥ śūraḥ śauriḥ janeśvaraḥ |
anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ || 50 ||

padmanābho-araviṇdākṣaḥ padmagarbhaḥ śarīrabhṛta |
mahardhi-ṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ || 51 ||

atulaḥ śarabho bhīmaḥ samayajño havirhariḥ |
sarvalakṣaṇa lakṣaṇyo lakṣmīvān samitiṃjayaḥ || 52 ||

vikṣaro rohito mārgo hetuḥ dāmodaraḥ sahaḥ |
mahīdharo mahābhāgo vegavān-amitāśanaḥ || 53 ||

udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ |
karaṇaṃ kāraṇaṃ kartā vikartā gahanaḥ guhaḥ || 54 ||

vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado-dhruvaḥ |
pararddhi parama-spaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ || 55 ||

rāmo virāmo virajo mārgo neyo nayo-anayaḥ |
vīraḥ śaktimatāṃ śreṣṭhaḥ dharmo dharmaviduttamaḥ || 56 ||

vaikuṃṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ |
hiraṇyagarbhaḥ śatrughno vyāpto vāyuradhokṣajaḥ || 57 ||

ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ |
ugraḥ saṃvatsaro dakṣo viśrāmo viśva-dakṣiṇaḥ || 58 ||

vistāraḥ sthāvāraḥ sthāṇuḥ pramāṇaṃ bījamavyayam |
artho anartho mahākośo mahābhogo mahādhanaḥ || 59 ||

anirviṇṇaḥ sthaviṣṭho-abhūr dharma-yūpo mahā-makhaḥ |
nakṣatranemiḥ nakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ || 60 ||

yajña ijyo mahejyashca kratuḥ satraṃ satāṃ gatiḥ |
sarvadarśī vimuktātmā sarvajño jñānamuttamam || 61 ||

suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt |
manoharo jita-krodho vīrabāhurvidāraṇaḥ || 62 ||

svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛta |
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ || 63 ||

dharmagub dharmakṛd dharmī sadasatkṣaraṃ-akṣaram |
avijñātā sahasrāṃśuḥ vidhātā kṛtalakṣaṇaḥ || 64 ||

gabhastinemiḥ sattvasthaḥ siṃho bhūtamaheśvaraḥ |
ādidevo mahādevo deveśo devabhṛd guruḥ || 65 ||

uttaro gopatirgoptā jñānagamyaḥ purātanaḥ |
śarīra bhūtabhṛdbhoktā kapīndro bhūridakṣiṇaḥ || 66 ||

somapo-amṛtapaḥ somaḥ purujit purusattamaḥ |
vinayo jayaḥ satyasaṃdho dāśārhaḥ sātvatāṃ patiḥ || 67 ||

Jeevo vinayita-sakshi Mukundo-amita vikramah |
Ambhonidhir anantatma Mahodadhishayo-antakah || 68 ||

Ajo maharhah svabhavyo Jitamitrah pramodanah |
Anando nandano nandah Satyadharma trivikramah || 69 ||

Maharshih Kapilacharyah Kritajno medinipatih |
Tripadastridashadhyaksho Mahashrungah kritantakrit || 70 ||

Mahavaraho Govindah Sushenah kanakangadi |
Guhyo gambhiro gahanah Guptashchakra-gadadharah || 71 ||

Vedhah svango-ajitah Krishno Dridhah sankarshano-achyutah |
Varuno varuno vrikshah Pushkaraksho mahamanah || 72 ||

Bhagavan bhagahanandi Vanamali halayudhah |
Adityo jyotiradityah Sahishnuh-gatisattamah || 73 ||

Sudhanva khandaparashur Daruno dravinapradah |
Divisprik sarvadrik vyaso Vachaspati-ayoniaj || 74 ||

Trisama samagah sama Nirvanam bhesajam bhishak |
Sannyasakrit-shamah shanto Nishtha shantih parayanam || 75 ||

Shubhangah shantidah srashta Kumudah kuvaleshayah |
Gohito gopatigopta Vrishabhaksho vrishapriyah || 76 ||

Anivarti nivrittatma Samkshepta kshemakrit-shivah |
Shrivatsavakshah shrivasah Shripatih shrimatam varah || 77 ||

Shridah shri-shah shrinivasah Shrinidhih shrivibhavanah |
Shridharah shrikarah shreyah Shriman-lokatrayashrayah || 78 ||

Svakshah svangah shatanando Nandirjyotirganeshvarah |
Vijitatma vidheyatma Satkirtishchhinnasamshayah || 79 ||

Udirnah sarvatahchakshur Anishah shashvatsthirah |
Bhushayo bhushano bhutir Vishokah shokanashanah || 80 ||

Archishmanarchitah kumbho Vishuddhatma vishodhanah |
Aniruddho-apratirathah Pradyumno-amitavikramah || 81 ||

Kalaneminiha virah Shaurih shurajanesvarah |
Trilokatma trilokesah Keshavah keshihah harih || 82 ||

Kamadevah kamapalah Kami kantah kritagamah |
Anirdeshyavapurvishnuh Viro-ananto dhananjayah || 83 ||

Brahmanyo brahmakrit brahma Brahma brahmavivardhanah |
Brahmavid brahmano brahmi Brahmajnah brahmanapriyah || 84 ||

Mahakramo mahakarma Mahateja mahoragah |
Mahakratumahaya jva Mahayajno mahahavih || 85 ||

Stavyah stavapriyah stotram Stutih stota ranapriyah |
Purnah purayita punyah Punyakirtiranamayah || 86 ||

Manojavastirthakaro Vasureta vasupradah |
Vasuprado vasudevo Vasurvasumana havih || 87 ||

Sadgatih sakritih satta Sadbhutih satparayanah |
Shuraseno yadushreshthah Sannivasah suyamanah || 88 ||

Bhutavaso vasudevah Sarvasunilayo-analah |
Darpaha darpado dripto Durdharo-athaparajitah || 89 ||

Vishvamurtirmaharmurtir Deeptamurtir amurtiman |
Anekamurtiravyaktah Shatamurtih shatananah || 90 ||

Eko naikah savah kah kim Yat-tat-padmanuttamam |
Lokabandhuh lokanatho Madhavo bhaktavatsalah || 91 ||

Suvarnovarno hemango Varangah chandanaangadi |
Viraha vishamah shunyah Ghratashira-chalashchalah || 92 ||

Amani manado manyo Lokasvami trilokadhrik |
Sumedha medhajo dhanyah Satyamedha dharadharah || 93 ||

Tejovrisho dyutidharah Sarvashastrabhritam varah |
Pragraho nigraho vyagro Naikashringo gadagrajah || 94 ||

Chaturmurtir chaturbahu- Chaturvyuha-chaturgatih |
Chaturatma chaturbhavah Chaturvedavid-ekapat || 95 ||

Samāvarto-anivṛttātmā durjayo duratikramaḥ।
Durlabho durgamo durgo durāvāso durarihā || 96 ||

Śubhāṅgo lokasāraṅgaḥ sutantuḥ tantuvardhanaḥ।
Indrakarmā mahākarmā kṛtakarmā kṛtāgama|| 97 ||

Udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ।
Arko vājasanaḥ śṛṅgī jayaṅtaḥ sarvavij-jay || 98 ||

Suvarṇabindurakṣobhyaḥ sarvavāgīśvareśvaraḥ।
Mahāhrado mahāgarto mahābhūto mahānidha|| 99 ||

Kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano-anilaḥ।
Amṛtāṃśo-amṛtavapuḥ sarvajñaḥ sarvatomukha || 100 ||

Sulabhaḥ suvrataḥ siddhaḥ śatrujitśatrutāpanaḥ।
Nyagrodho audumbaro-aśvatthaḥ cāṇūrāndhraniṣūdanah || 101 ||

Sahasrārciḥ saptajivhaḥ saptaidhāḥ saptavāhanaḥ।
Amūrtiranagho-acintyo bhayakṛt-bhayanāśanaḥ || 102 ||

Aṇuḥ bṛhat kṛśaḥ sthūlo guṇabhṛn nirguṇo mahān।
Adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhanaḥ || 103 ||

Bhārabhṛt-kathito yogī yogīśaḥ sarvakāmadaḥ।
Āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyuvāhanaḥ || 104 ||

Dhanurdharo dhanurvedo daṃḍo damayitā damaḥ।
Aparājitaḥ sarvasaho niyantā niyamo yamaḥ || 105 ||

Sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ।
Abhiprāyaḥ priyārho-arhaḥ priyakṛt-prītivardhanaḥ|| 106 ||

Vihāyasagatirjyotiḥ surucirhutabhug vibhuḥ।
Ravirvirocanaḥ sūryaḥ savitā ravilocanaḥ || 107 ||

Ananto hutabhugbhoktā sukhado naikajo-agrajaḥ।
Anirviṇṇaḥ sadāmārṣī lokadhiṣṭhānamadbhutaḥ || 108 ||

Sanāt-sanātanatamaḥ kapilaḥ kapiravyayaḥ।
Svastidaḥ svastikṛt svasti svastibhuk svastidakṣiṇaḥ || 109 ||

Araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ।
Śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ || 110 ||

Akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṃ varaḥ।
Vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ || 111 ||

Uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ।
Vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ|| 112 ||

Anantarūpo-anantaśrīḥ jitamanyuḥ bhayāpahaḥ।
Caturaśro gambhīrātmā vidiśo vyādiśo diśaḥ || 113 ||

Anādirbhūrbhuvo lakṣmīḥ suvīro rucirāṅgadaḥ।
Janano janajanmādiḥ bhīmo bhīmaparākramaḥ|| 114 ||

Ādhāranilayo-dhātā puṣpahāsaḥ prajāgaraḥ।
Ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ || 115 ||

Pramāṇaṃ prāṇanilayaḥ prāṇabhṛt prāṇajīvanaḥ।
Tattvaṃ tattvavidekātmā janmamṛtyu jarātigaḥ || 116 ||

Bhūrbhavaḥ svastaruḥ tāraḥ savitā prapitāmahaḥ।
Yajño yajñapatir yajvā yajñāṅgo yajñavāhanaḥ || 117 ||

Yajñabhṛt-yajñakṛt-yajñī yajñabhuk-yajñasādhanaḥ।
Yajñāntakṛt-yajñaguhyamannamannāda eva cha || 118 ||

Ātmayoniḥ svayaṃjāto vaikhānaḥ sāmagāyanaḥ।
Devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ || 119 ||

Śhaṅkhabhṛn nandakī cakrī śārṅgadhanvā gadādharaḥ।
Rathāṅgapāṇirakṣobhyaḥ sarvapraharaṇāyudhaḥ || 120 ||

Invocation:
Sarvapraharaṇāyudha Om Namaḥ Iti।

Prayer for Protection:
Vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī। Śrīmān Nārāyaṇo Viṣṇuḥ Vāsudevo-abhirakṣatu॥

To read Shri Ram Raksha Stotram in English, please click here

To convert .avif image format into .webp image format, please click here

Shri Vishnu Sahasranam Stotram in Sanskrit

श्री विष्णुसहस्र शाप विमोचन विधी
विष्णुसहस्त्र शापविमोचन विधी |
क्युकी बिना शाप विमोचन किये विष्णुसहस्त्र पाठ करने से उसका कोई परिणाम प्राप्त नहीं होता है |
क्युकी यह पाठ महादेव द्वारा शापित है इसीलिए सबसे पहले इसे शाप में से मुक्त करना बहुत ही जरुरी है |
इस स्तोत्र के महदेवऋषि है, अनुष्टुप छंद है, रूद्र अनुग्रह शक्ति है |

शापविमोचन क्यों जरुरी है ?
विष्णोः सहस्त्रनाम्नां यो न कृत्वा शापमोचनम |
पठेच्छुभानि सर्वाणि स्तुस्तस्य निष्फलानि तुम ||
अर्थात विष्णुसहस्त्र पाठ शापविमोचन के बिना अगर किया जाए तो वो निष्फल हो जाता है |
रुद्राशाप विमोचन विधी : सर्वप्रथम विनियोग करे |
विनियोग : अस्य श्री विष्णोर्दिव्यसहस्त्रनाम्नां रुद्रशापविमोचन मंत्रस्य महादेवऋषिः | अनुष्टुप छन्दः | श्री रुद्रानुग्रहशक्तिर्देवताः | सुरेशः शरणंशर्मेति बीजं | अनन्तो हुत भुग भोक्तेति शक्तिः | सुरेश्वरायेति कीलकं | रुद्रशाप विमोचने विनियोगः |

उसके पश्चात् न्यास का विधान है सर्वप्रथम करन्यास कर बाद में हृदयादि न्यास का विधान करना है |
करन्यास : ॐ क्लीं ह्रां अंगुष्ठाभ्यां नमः | ॐ ह्रीं तर्जनीभ्यां नमः | ॐ ह्रुं मध्यमाभ्यां नमः | ॐ ह्रैं अनामिकाभ्यां नमः | ॐ ह्रौं कनिष्ठिकाभ्यां नमः | ॐ ह्रः करतलकरपृष्ठाभ्यां नमः |
हृदयादिन्यास : ॐ क्लीं ह्रां हृदयाय नमः | ॐ ह्रीं शिरसे स्वाहा | ॐ ह्रुं शिखायै वौषट | ॐ ह्रैं कवचाय हुम् | ॐ ह्रौं नेत्रत्रयाय नमः | ॐ ह्यु: अस्त्राय फट |

इसके बाद फिर शापविमोचन मंत्र का सौ बार जाप करे |
मंत्र : ‘ॐ क्लीं ह्रां ह्रीं ह्रूं ह्रैं हूँ : स्वाहा”
इस मंत्र का सौ बार जाप करे |

अब यहाँ से विष्णुसहस्त्रपाठ की विधि शुरू होती है |
सर्वप्रथम इसका विनियोग करना है |
विनियोगः ॐ अस्य श्री विष्णोर्दिव्यसहस्त्रनामस्तोत्रमंत्रस्य भगवान् वेदव्यास ऋषिः | श्री विष्णुः परमात्मा देवता अनुष्टुप छन्दः | अमृतांशूद्भवो भानुरिति बीजम | देवकीनन्दनः स्रष्टेति शक्तिः | त्रिसामा सामग: सामेति हृदयं | शङ्खभृन्नन्दकी चक्रिति कीलकं शार्ङ्गधन्वा गदाधर इत्यस्त्रं | रथांगपाणिरक्षोभ्य इति कवचं | उद्भवः क्षोभणो देव इति परमोमन्त्रः | श्री महाविष्णु प्रीत्यर्थे जपे विनियोगः |

पश्चात् करन्यास-हृदयादिन्यास करने है |

करन्यास : ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठभां नमः | अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः | ब्रह्मण्यो ब्रह्मकृद ब्रह्मेति मध्यमाभ्यां नमः | सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः | निमिषोनिमिषः स्त्रग्वीति कनिष्ठिकाभ्यां नमः | रथांगपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः |
हृदयादिन्यास : सुव्रतः सुमुखः सूक्ष्मः ज्ञानाय हृदयाय नमः | सहस्रमूर्धा विश्वात्मा ऐश्वराय शिरसे स्वाहा | सहस्त्रार्चिः सप्तजिह्व शक्त्यै शिखायै वौषट | त्रिसामा सामगः साम बलाय कवचाय हुम् | रथाङ्गपाणिरक्षोभ्य तेजसे नेत्राभ्यां वौषट | शार्ङ्गधन्वा गदाधरः वीर्याय अस्त्राय फट | ऋतुः सुदर्शनः कालः भूर्भुवः स्वरों | इति दिग्बन्धः |

पश्चात भगवान् विष्णु का ध्यान धरे |
ध्यान : सशङ्खचक्रं सकिरीट कुण्डलं सपीतवस्त्रं सरसीरुहेक्षणं |
संहारवक्ष स्थल कौस्तुभ श्रियं नमामि विष्णुं शिरसाचतुर्भुजं ||
या फिर यह भी ध्यान कर सकते है |
ध्यान: शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं | विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं |
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं | वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथं | |

|| जय श्री कृष्ण ||

Vishnu Sahasranamam Stotram Mahima
ॐ नमो भगवते वासुदेवाय नमः
प्रिय भक्तों विष्णु सहस्त्रनाम भगवान श्री हरि विष्णु अर्थात भगवान नारायण के 1000 नामों की वह श्रृंखला है जिसे जपने मात्र से मानव के समस्त दुख और कष्ट दूर हो जाते हैं और भगवान विष्णु की अगाध कृपा प्राप्त होती है।
विष्णु सहस्त्रनाम का जाप करने में कोई ज्यादा नियम विधि नहीं है परंतु मन में श्रद्धा और विश्वास अटूट होना चाहिए। भगवान की पूजा करने का एक विधान है कि आपके पास पूजन की सामग्री हो या ना हो पर मन में अपने इष्ट के प्रति अगाध विश्वास और श्रद्धा अवश्य होनी चाहिए।
ठीक उसी प्रकार विष्णु सहस्रनाम का पाठ करते समय आपके हृदय में भगवान श्री विष्णु अर्थात नारायण के प्रति पूर्ण प्रेम श्रद्धा विश्वास और समर्पण भाव का होना अति आवश्यक है। जिस प्रकार की मनो स्थिति में होकर आप विष्णु सहस्त्रनाम का पाठ करेंगे उसी मनो स्तिथि में भगवान विष्णु आपकी पूजा को स्वीकार करके आपके ऊपर अपनी कृपा प्रदान करेंगे।
भगवान विष्णु के सहस्त्र नामों का पाठ करने की महिमा अगाध है। श्रीहरि भगवान विष्णु के 1000 नामों (Vishnu 1000 Names)के स्मरण मात्र से मनुष्य के पातको का नाश हो जाता है। जो भी प्राणी भगवान विष्णु के 1000 नामों का स्मरण करता है उसकी आयु, विद्या, यश, बल बढ़ने के साथ साथ वह संपन्नता, सफलता, आरोग्य और सौभाग्य प्राप्त करता है। उसकी समस्त मनोकामनाएं पूर्ण होती हैं और वह दैवीय सुख, ऐश्वर्य, संपदा के साथ-साथ संपन्नता का स्वामी बनता है।
भगवान विष्णु के 1000 नाम (Vishnu Sahasranamam Stotram) | Vishnu Sahasranamam in sanskrit lyrics
ॐ नमो भगवते वासुदेवाय नम:

ॐ विश्वं विष्णु: वषट्कारो भूत-भव्य-भवत-प्रभुः ।
भूत-कृत भूत-भृत भावो भूतात्मा भूतभावनः ।। 1 ।।

पूतात्मा परमात्मा च मुक्तानां परमं गतिः।
अव्ययः पुरुष साक्षी क्षेत्रज्ञो अक्षर एव च ।। 2 ।।

योगो योग-विदां नेता प्रधान-पुरुषेश्वरः ।
नारसिंह-वपुः श्रीमान केशवः पुरुषोत्तमः ।। 3 ।।

सर्वः शर्वः शिवः स्थाणु: भूतादि: निधि: अव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभु: ईश्वरः ।। 4 ।।

स्वयंभूः शम्भु: आदित्यः पुष्कराक्षो महास्वनः ।
अनादि-निधनो धाता विधाता धातुरुत्तमः ।। 5 ।।

अप्रमेयो हृषीकेशः पद्मनाभो-अमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ।। 6 ।।

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतः त्रिककुब-धाम पवित्रं मंगलं परं ।। 7।।

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः ।। 8 ।।

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृति: आत्मवान ।। 9 ।।

सुरेशः शरणं शर्म विश्व-रेताः प्रजा-भवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ।। 10 ।।

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादि: अच्युतः ।
वृषाकपि: अमेयात्मा सर्व-योग-विनिःसृतः ।। 11 ।।

वसु:वसुमनाः सत्यः समात्मा संमितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ।। 12 ।।

रुद्रो बहु-शिरा बभ्रु: विश्वयोनिः शुचि-श्रवाः ।
अमृतः शाश्वतः स्थाणु: वरारोहो महातपाः ।। 13 ।।

सर्वगः सर्वविद्-भानु:विष्वक-सेनो जनार्दनः ।
वेदो वेदविद-अव्यंगो वेदांगो वेदवित् कविः ।। 14 ।।

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृता-कृतः ।
चतुरात्मा चतुर्व्यूह:-चतुर्दंष्ट्र:-चतुर्भुजः ।। 15 ।।

भ्राजिष्णु भोजनं भोक्ता सहिष्णु: जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ।। 16 ।।

उपेंद्रो वामनः प्रांशु: अमोघः शुचि: ऊर्जितः ।
अतींद्रः संग्रहः सर्गो धृतात्मा नियमो यमः ।। 17 ।।

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।
अति-इंद्रियो महामायो महोत्साहो महाबलः ।। 18 ।।

महाबुद्धि: महा-वीर्यो महा-शक्ति: महा-द्युतिः।
अनिर्देश्य-वपुः श्रीमान अमेयात्मा महाद्रि-धृक ।। 19 ।।
Vishnu Sahasranamam Stotram With Hindi Lyrics
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानंदो गोविंदो गोविदां-पतिः ।। 20 ।।

मरीचि:दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ।। 21 ।।

अमृत्युः सर्व-दृक् सिंहः सन-धाता संधिमान स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ।। 22 ।।

गुरुःगुरुतमो धामः सत्यः सत्य-पराक्रमः ।
निमिषो-अ-निमिषः स्रग्वी वाचस्पति: उदार-धीः ।। 23 ।।

अग्रणी: ग्रामणीः श्रीमान न्यायो नेता समीरणः ।
सहस्र-मूर्धा विश्वात्मा सहस्राक्षः सहस्रपात ।। 24 ।।

आवर्तनो निवृत्तात्मा संवृतः सं-प्रमर्दनः ।
अहः संवर्तको वह्निः अनिलो धरणीधरः ।। 25 ।।

सुप्रसादः प्रसन्नात्मा विश्वधृक्-विश्वभुक्-विभुः ।
सत्कर्ता सकृतः साधु: जह्नु:-नारायणो नरः ।। 26 ।।

असंख्येयो-अप्रमेयात्मा विशिष्टः शिष्ट-कृत्-शुचिः ।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ।। 27।।

वृषाही वृषभो विष्णु: वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः ।। 28 ।।

सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः ।
नैक-रूपो बृहद-रूपः शिपिविष्टः प्रकाशनः ।। 29 ।।

ओज: तेजो-द्युतिधरः प्रकाश-आत्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मंत्र:चंद्रांशु: भास्कर-द्युतिः ।। 30 ।।

अमृतांशूद्भवो भानुः शशबिंदुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः ।। 31 ।।

भूत-भव्य-भवत्-नाथः पवनः पावनो-अनलः ।
कामहा कामकृत-कांतः कामः कामप्रदः प्रभुः ।। 32 ।।

युगादि-कृत युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजित्-अनंतजित ।। 33 ।।

इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः ।
क्रोधहा क्रोधकृत कर्ता विश्वबाहु: महीधरः ।। 34 ।।

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपाम निधिरधिष्टानम् अप्रमत्तः प्रतिष्ठितः ।। 35 ।।

स्कन्दः स्कन्द-धरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद भानु: आदिदेवः पुरंदरः ।। 36 ।।

अशोक: तारण: तारः शूरः शौरि: जनेश्वर: ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ।। 37 ।।

पद्मनाभो-अरविंदाक्षः पद्मगर्भः शरीरभृत ।
महर्धि-ऋद्धो वृद्धात्मा महाक्षो गरुड़ध्वजः ।। 38 ।।

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षण लक्षण्यो लक्ष्मीवान समितिंजयः ।। 39 ।।

विक्षरो रोहितो मार्गो हेतु: दामोदरः सहः ।
महीधरो महाभागो वेगवान-अमिताशनः ।। 40 ।।

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ।। 41 ।।

व्यवसायो व्यवस्थानः संस्थानः स्थानदो-ध्रुवः ।
परर्रद्वि परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ।। 42 ।।

रामो विरामो विरजो मार्गो नेयो नयो-अनयः ।
वीरः शक्तिमतां श्रेष्ठ: धर्मो धर्मविदुत्तमः ।। 43 ।।

वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ।। 44।।

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्व-दक्षिणः ।। 45 ।।

विस्तारः स्थावर: स्थाणुः प्रमाणं बीजमव्ययम ।
अर्थो अनर्थो महाकोशो महाभोगो महाधनः ।। 46 ।।

अनिर्विण्णः स्थविष्ठो-अभूर्धर्म-यूपो महा-मखः ।
नक्षत्रनेमि: नक्षत्री क्षमः क्षामः समीहनः ।। 47 ।।

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमं ।। 48 ।।

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत ।
मनोहरो जित-क्रोधो वीरबाहुर्विदारणः ।। 49 ।।

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ।। 50 ।।

धर्मगुब धर्मकृद धर्मी सदसत्क्षरं-अक्षरं ।
अविज्ञाता सहस्त्रांशु: विधाता कृतलक्षणः ।। 51 ।।

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद गुरुः ।। 52 ।।

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीर भूतभृद्भोक्ता कपींद्रो भूरिदक्षिणः ।। 53 ।।

सोमपो-अमृतपः सोमः पुरुजित पुरुसत्तमः ।
विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ।। 54 ।।

जीवो विनयिता-साक्षी मुकुंदो-अमितविक्रमः ।
अम्भोनिधिरनंतात्मा महोदधिशयो-अंतकः ।। 55 ।।

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनंदो नंदनो नंदः सत्यधर्मा त्रिविक्रमः ।। 56 ।।

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाश्रृंगः कृतांतकृत ।। 57 ।।

महावराहो गोविंदः सुषेणः कनकांगदी ।
गुह्यो गंभीरो गहनो गुप्तश्चक्र-गदाधरः ।। 58 ।।

वेधाः स्वांगोऽजितः कृष्णो दृढः संकर्षणो-अच्युतः ।
वरूणो वारुणो वृक्षः पुष्कराक्षो महामनाः ।। 59 ।।

भगवान भगहानंदी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णु:-गतिसत्तमः ।। 60 ।।

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवि:स्पृक् सर्वदृक व्यासो वाचस्पति:अयोनिजः ।। 61 ।।

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक ।
संन्यासकृत्-छमः शांतो निष्ठा शांतिः परायणम ।। 62 ।।

शुभांगः शांतिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ।। 63 ।।

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृत्-शिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ।। 64 ।।

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमान्-लोकत्रयाश्रयः ।। 65 ।।

स्वक्षः स्वंगः शतानंदो नंदिर्ज्योतिर्गणेश्वर: ।
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ।। 66 ।।

उदीर्णः सर्वत:चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ।। 67 ।।

अर्चिष्मानर्चितः कुंभो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ।। 68 ।।

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ।। 69 ।।

कामदेवः कामपालः कामी कांतः कृतागमः ।
अनिर्देश्यवपुर्विष्णु: वीरोअनंतो धनंजयः ।। 70 ।।

ब्रह्मण्यो ब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ।। 71 ।।

महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ।। 72 ।।

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ।। 73 ।।

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ।। 74 ।।

सद्गतिः सकृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ।। 75 ।।

भूतावासो वासुदेवः सर्वासुनिलयो-अनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरो-अथापराजितः ।। 76 ।।

विश्वमूर्तिमहार्मूर्ति:दीप्तमूर्ति: अमूर्तिमान ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ।। 77 ।।

एको नैकः सवः कः किं यत-तत-पद्मनुत्तमम ।
लोकबंधु: लोकनाथो माधवो भक्तवत्सलः ।। 78 ।।

सुवर्णोवर्णो हेमांगो वरांग: चंदनांगदी ।
वीरहा विषमः शून्यो घृताशीरऽचलश्चलः ।। 79 ।।

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ।। 80 ।।

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकश्रृंगो गदाग्रजः ।। 81 ।।

चतुर्मूर्ति: चतुर्बाहु:श्चतुर्व्यूह:चतुर्गतिः ।
चतुरात्मा चतुर्भाव:चतुर्वेदविदेकपात ।। 82 ।।
Vishnu Sahasranamam Stotram With Hindi Lyrics
समावर्तो-अनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ।। 83 ।।

शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः ।
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः ।। 84 ।।

उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः ।
अर्को वाजसनः श्रृंगी जयंतः सर्वविज-जयी ।। 85 ।।

सुवर्णबिंदुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधः ।। 86 ।।

कुमुदः कुंदरः कुंदः पर्जन्यः पावनो-अनिलः ।
अमृतांशो-अमृतवपुः सर्वज्ञः सर्वतोमुखः ।। 87 ।।

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधो औदुंबरो-अश्वत्थ:चाणूरांध्रनिषूदनः ।। 88 ।।

सहस्रार्चिः सप्तजिव्हः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघो-अचिंत्यो भयकृत्-भयनाशनः ।। 89 ।।

अणु:बृहत कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ।। 90 ।।

भारभृत्-कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ।। 91 ।।

धनुर्धरो धनुर्वेदो दंडो दमयिता दमः ।
अपराजितः सर्वसहो नियंता नियमो यमः ।। 92 ।।

सत्त्ववान सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्हो-अर्हः प्रियकृत-प्रीतिवर्धनः ।। 93 ।।

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ।। 94 ।।

अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ।। 95।।

सनात्-सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत स्वस्ति स्वस्तिभुक स्वस्तिदक्षिणः ।। 96 ।।

अरौद्रः कुंडली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ।। 97 ।।

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ।। 98 ।।

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः संतो जीवनः पर्यवस्थितः ।। 99 ।।

अनंतरूपो-अनंतश्री: जितमन्यु: भयापहः ।
चतुरश्रो गंभीरात्मा विदिशो व्यादिशो दिशः ।। 100 ।।

अनादिर्भूर्भुवो लक्ष्मी: सुवीरो रुचिरांगदः ।
जननो जनजन्मादि: भीमो भीमपराक्रमः ।। 101 ।।

आधारनिलयो-धाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ।। 102 ।।

प्रमाणं प्राणनिलयः प्राणभृत प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्यु जरातिगः ।। 103 ।।

भूर्भवः स्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः ।। 104 ।।

यज्ञभृत्-यज्ञकृत्-यज्ञी यज्ञभुक्-यज्ञसाधनः ।
यज्ञान्तकृत-यज्ञगुह्यमन्नमन्नाद एव च ।। 105 ।।

आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
देवकीनंदनः स्रष्टा क्षितीशः पापनाशनः ।। 106 ।।

शंखभृन्नंदकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः ।। 107 ।।

सर्वप्रहरणायुध ॐ नमः इति।

वनमालि गदी शार्ङ्गी शंखी चक्री च नंदकी ।
श्रीमान् नारायणो विष्णु: वासुदेवोअभिरक्षतु ।

3 thoughts on “Sri Vishnu Sahasranam in English”
  1. […] Sri Vishnu Sahasranam in English Shri Ram Raksha Stotram in English 11 Free, Divine, Life-Changing, Hindu Remedies. Significance of 108 in Hinduism Ekadashi & other important Fasting dates in 2025 3 Must visit ShaktiPeeths in Prayagraj during Maha Kumbh What happened during the 18 days of the Mahabharata war? Sri Hanuman Chalisa English version Maha Kumbh Mela 2025 – the largest spiritual gathering of this planet Maha Kumbh Mela – how to positively optimize your trip? 4 Jan 2025, Sat […]

Comments are closed.